A 973-14 Yuddhajayārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 973/14
Title: Yuddhajayārṇavatantra
Dimensions: 29.6 x 13.7 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4546
Remarks:
Reel No. A 973-14 Inventory No. 83546
Title Yuddhajayārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.6 x 13.7cm
Folios 51
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4546
Manuscript Features
Excerpts
Beginning
śrīgurave namaḥ
mohāndhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ
kṛtam uddharaṇaṃ yena tan naumi śivabhāskaraṃ 1
kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ
gaṇasiddhasamākīrṇaṃ munisṃghanisevitam (!) 2
tadutsaṃgagatā devī pārvatī pativallabhā ||
anugrahārthaṃ lokānāṃ papracha (!) parameśvaram 3 (fol. 1v1–3)
End
guhyād guhyataraṃ guhyaṃ gopanīyaṃ prayatnataḥ ||
na deyaṃ pāpaśīlāya krūrakarmaratāya ca ||
anāstikāya bhaktāya sādhudviṣṭikarāya (!) ca ||
gurubhaktāya śāntāya satyavrataparāya ca ||
dātavyam, etad deveśi śāstraṃ paramadurllabhaṃ ||
siddhaḥ ku[[va]]layākhyo yaṃ bhaktimān vṛṣabhadhvaje ||
tena svarodayaṃ śāstraṃ martyaloke vatāritaṃ || || (fol. 50v5–8)
Colophon
iti yuddhajayārṇṇavataṃtre prakīrṇādhikāro nāmaḥ (!) daśama[[ḥ]] paṭalaḥ samāptaḥ || 10 || śubham || || (fol. 50v8–9)
Microfilm Details
Reel No. A 0973/14
Date of Filming 30-12-1984
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-10-2007
Bibliography