A 973-14 Yuddhajayārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 973/14
Title: Yuddhajayārṇavatantra
Dimensions: 29.6 x 13.7 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4546
Remarks:


Reel No. A 973-14 Inventory No. 83546

Title Yuddhajayārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.6 x 13.7cm

Folios 51

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4546

Manuscript Features

Excerpts

Beginning

śrīgurave namaḥ

mohāndhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ

kṛtam uddharaṇaṃ yena tan naumi śivabhāskaraṃ 1

kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ

gaṇasiddhasamākīrṇaṃ munisṃghanisevitam (!) 2

tadutsaṃgagatā devī pārvatī pativallabhā ||

anugrahārthaṃ lokānāṃ papracha (!) parameśvaram 3 (fol. 1v1–3)

End

guhyād guhyataraṃ guhyaṃ gopanīyaṃ prayatnataḥ ||

na deyaṃ pāpaśīlāya krūrakarmaratāya ca ||

anāstikāya bhaktāya sādhudviṣṭikarāya (!) ca ||

gurubhaktāya śāntāya satyavrataparāya ca ||

dātavyam, etad deveśi śāstraṃ paramadurllabhaṃ ||

siddhaḥ ku[[va]]layākhyo yaṃ bhaktimān vṛṣabhadhvaje ||

tena svarodayaṃ śāstraṃ martyaloke vatāritaṃ ||  || (fol. 50v5–8)

Colophon

iti yuddhajayārṇṇavataṃtre prakīrṇādhikāro nāmaḥ (!) daśama[[ḥ]] paṭalaḥ samāptaḥ || 10 || śubham ||  || (fol. 50v8–9)

Microfilm Details

Reel No. A 0973/14

Date of Filming 30-12-1984

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-10-2007

Bibliography